Singular | Dual | Plural | |
Nominative |
कालीना
kālīnā |
कालीने
kālīne |
कालीनाः
kālīnāḥ |
Vocative |
कालीने
kālīne |
कालीने
kālīne |
कालीनाः
kālīnāḥ |
Accusative |
कालीनाम्
kālīnām |
कालीने
kālīne |
कालीनाः
kālīnāḥ |
Instrumental |
कालीनया
kālīnayā |
कालीनाभ्याम्
kālīnābhyām |
कालीनाभिः
kālīnābhiḥ |
Dative |
कालीनायै
kālīnāyai |
कालीनाभ्याम्
kālīnābhyām |
कालीनाभ्यः
kālīnābhyaḥ |
Ablative |
कालीनायाः
kālīnāyāḥ |
कालीनाभ्याम्
kālīnābhyām |
कालीनाभ्यः
kālīnābhyaḥ |
Genitive |
कालीनायाः
kālīnāyāḥ |
कालीनयोः
kālīnayoḥ |
कालीनानाम्
kālīnānām |
Locative |
कालीनायाम्
kālīnāyām |
कालीनयोः
kālīnayoḥ |
कालीनासु
kālīnāsu |