Singular | Dual | Plural | |
Nominativo |
कालीना
kālīnā |
कालीने
kālīne |
कालीनाः
kālīnāḥ |
Vocativo |
कालीने
kālīne |
कालीने
kālīne |
कालीनाः
kālīnāḥ |
Acusativo |
कालीनाम्
kālīnām |
कालीने
kālīne |
कालीनाः
kālīnāḥ |
Instrumental |
कालीनया
kālīnayā |
कालीनाभ्याम्
kālīnābhyām |
कालीनाभिः
kālīnābhiḥ |
Dativo |
कालीनायै
kālīnāyai |
कालीनाभ्याम्
kālīnābhyām |
कालीनाभ्यः
kālīnābhyaḥ |
Ablativo |
कालीनायाः
kālīnāyāḥ |
कालीनाभ्याम्
kālīnābhyām |
कालीनाभ्यः
kālīnābhyaḥ |
Genitivo |
कालीनायाः
kālīnāyāḥ |
कालीनयोः
kālīnayoḥ |
कालीनानाम्
kālīnānām |
Locativo |
कालीनायाम्
kālīnāyām |
कालीनयोः
kālīnayoḥ |
कालीनासु
kālīnāsu |