Sanskrit tools

Sanskrit declension


Declension of कालकूटा kālakūṭā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कालकूटा kālakūṭā
कालकूटे kālakūṭe
कालकूटाः kālakūṭāḥ
Vocative कालकूटे kālakūṭe
कालकूटे kālakūṭe
कालकूटाः kālakūṭāḥ
Accusative कालकूटाम् kālakūṭām
कालकूटे kālakūṭe
कालकूटाः kālakūṭāḥ
Instrumental कालकूटया kālakūṭayā
कालकूटाभ्याम् kālakūṭābhyām
कालकूटाभिः kālakūṭābhiḥ
Dative कालकूटायै kālakūṭāyai
कालकूटाभ्याम् kālakūṭābhyām
कालकूटाभ्यः kālakūṭābhyaḥ
Ablative कालकूटायाः kālakūṭāyāḥ
कालकूटाभ्याम् kālakūṭābhyām
कालकूटाभ्यः kālakūṭābhyaḥ
Genitive कालकूटायाः kālakūṭāyāḥ
कालकूटयोः kālakūṭayoḥ
कालकूटानाम् kālakūṭānām
Locative कालकूटायाम् kālakūṭāyām
कालकूटयोः kālakūṭayoḥ
कालकूटासु kālakūṭāsu