Singular | Dual | Plural | |
Nominative |
कालकूटा
kālakūṭā |
कालकूटे
kālakūṭe |
कालकूटाः
kālakūṭāḥ |
Vocative |
कालकूटे
kālakūṭe |
कालकूटे
kālakūṭe |
कालकूटाः
kālakūṭāḥ |
Accusative |
कालकूटाम्
kālakūṭām |
कालकूटे
kālakūṭe |
कालकूटाः
kālakūṭāḥ |
Instrumental |
कालकूटया
kālakūṭayā |
कालकूटाभ्याम्
kālakūṭābhyām |
कालकूटाभिः
kālakūṭābhiḥ |
Dative |
कालकूटायै
kālakūṭāyai |
कालकूटाभ्याम्
kālakūṭābhyām |
कालकूटाभ्यः
kālakūṭābhyaḥ |
Ablative |
कालकूटायाः
kālakūṭāyāḥ |
कालकूटाभ्याम्
kālakūṭābhyām |
कालकूटाभ्यः
kālakūṭābhyaḥ |
Genitive |
कालकूटायाः
kālakūṭāyāḥ |
कालकूटयोः
kālakūṭayoḥ |
कालकूटानाम्
kālakūṭānām |
Locative |
कालकूटायाम्
kālakūṭāyām |
कालकूटयोः
kālakūṭayoḥ |
कालकूटासु
kālakūṭāsu |