Singular | Dual | Plural | |
Nominativo |
कालकूटा
kālakūṭā |
कालकूटे
kālakūṭe |
कालकूटाः
kālakūṭāḥ |
Vocativo |
कालकूटे
kālakūṭe |
कालकूटे
kālakūṭe |
कालकूटाः
kālakūṭāḥ |
Acusativo |
कालकूटाम्
kālakūṭām |
कालकूटे
kālakūṭe |
कालकूटाः
kālakūṭāḥ |
Instrumental |
कालकूटया
kālakūṭayā |
कालकूटाभ्याम्
kālakūṭābhyām |
कालकूटाभिः
kālakūṭābhiḥ |
Dativo |
कालकूटायै
kālakūṭāyai |
कालकूटाभ्याम्
kālakūṭābhyām |
कालकूटाभ्यः
kālakūṭābhyaḥ |
Ablativo |
कालकूटायाः
kālakūṭāyāḥ |
कालकूटाभ्याम्
kālakūṭābhyām |
कालकूटाभ्यः
kālakūṭābhyaḥ |
Genitivo |
कालकूटायाः
kālakūṭāyāḥ |
कालकूटयोः
kālakūṭayoḥ |
कालकूटानाम्
kālakūṭānām |
Locativo |
कालकूटायाम्
kālakūṭāyām |
कालकूटयोः
kālakūṭayoḥ |
कालकूटासु
kālakūṭāsu |