Sanskrit tools

Sanskrit declension


Declension of कालकूट kālakūṭa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कालकूटम् kālakūṭam
कालकूटे kālakūṭe
कालकूटानि kālakūṭāni
Vocative कालकूट kālakūṭa
कालकूटे kālakūṭe
कालकूटानि kālakūṭāni
Accusative कालकूटम् kālakūṭam
कालकूटे kālakūṭe
कालकूटानि kālakūṭāni
Instrumental कालकूटेन kālakūṭena
कालकूटाभ्याम् kālakūṭābhyām
कालकूटैः kālakūṭaiḥ
Dative कालकूटाय kālakūṭāya
कालकूटाभ्याम् kālakūṭābhyām
कालकूटेभ्यः kālakūṭebhyaḥ
Ablative कालकूटात् kālakūṭāt
कालकूटाभ्याम् kālakūṭābhyām
कालकूटेभ्यः kālakūṭebhyaḥ
Genitive कालकूटस्य kālakūṭasya
कालकूटयोः kālakūṭayoḥ
कालकूटानाम् kālakūṭānām
Locative कालकूटे kālakūṭe
कालकूटयोः kālakūṭayoḥ
कालकूटेषु kālakūṭeṣu