Ferramentas de sânscrito

Declinação do sânscrito


Declinação de कालकूट kālakūṭa, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कालकूटम् kālakūṭam
कालकूटे kālakūṭe
कालकूटानि kālakūṭāni
Vocativo कालकूट kālakūṭa
कालकूटे kālakūṭe
कालकूटानि kālakūṭāni
Acusativo कालकूटम् kālakūṭam
कालकूटे kālakūṭe
कालकूटानि kālakūṭāni
Instrumental कालकूटेन kālakūṭena
कालकूटाभ्याम् kālakūṭābhyām
कालकूटैः kālakūṭaiḥ
Dativo कालकूटाय kālakūṭāya
कालकूटाभ्याम् kālakūṭābhyām
कालकूटेभ्यः kālakūṭebhyaḥ
Ablativo कालकूटात् kālakūṭāt
कालकूटाभ्याम् kālakūṭābhyām
कालकूटेभ्यः kālakūṭebhyaḥ
Genitivo कालकूटस्य kālakūṭasya
कालकूटयोः kālakūṭayoḥ
कालकूटानाम् kālakūṭānām
Locativo कालकूटे kālakūṭe
कालकूटयोः kālakūṭayoḥ
कालकूटेषु kālakūṭeṣu