| Singular | Dual | Plural |
Nominative |
कालकूटपतिः
kālakūṭapatiḥ
|
कालकूटपती
kālakūṭapatī
|
कालकूटपतयः
kālakūṭapatayaḥ
|
Vocative |
कालकूटपते
kālakūṭapate
|
कालकूटपती
kālakūṭapatī
|
कालकूटपतयः
kālakūṭapatayaḥ
|
Accusative |
कालकूटपतिम्
kālakūṭapatim
|
कालकूटपती
kālakūṭapatī
|
कालकूटपतीन्
kālakūṭapatīn
|
Instrumental |
कालकूटपतिना
kālakūṭapatinā
|
कालकूटपतिभ्याम्
kālakūṭapatibhyām
|
कालकूटपतिभिः
kālakūṭapatibhiḥ
|
Dative |
कालकूटपतये
kālakūṭapataye
|
कालकूटपतिभ्याम्
kālakūṭapatibhyām
|
कालकूटपतिभ्यः
kālakūṭapatibhyaḥ
|
Ablative |
कालकूटपतेः
kālakūṭapateḥ
|
कालकूटपतिभ्याम्
kālakūṭapatibhyām
|
कालकूटपतिभ्यः
kālakūṭapatibhyaḥ
|
Genitive |
कालकूटपतेः
kālakūṭapateḥ
|
कालकूटपत्योः
kālakūṭapatyoḥ
|
कालकूटपतीनाम्
kālakūṭapatīnām
|
Locative |
कालकूटपतौ
kālakūṭapatau
|
कालकूटपत्योः
kālakūṭapatyoḥ
|
कालकूटपतिषु
kālakūṭapatiṣu
|