Sanskrit tools

Sanskrit declension


Declension of कालकूटपति kālakūṭapati, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कालकूटपतिः kālakūṭapatiḥ
कालकूटपती kālakūṭapatī
कालकूटपतयः kālakūṭapatayaḥ
Vocative कालकूटपते kālakūṭapate
कालकूटपती kālakūṭapatī
कालकूटपतयः kālakūṭapatayaḥ
Accusative कालकूटपतिम् kālakūṭapatim
कालकूटपती kālakūṭapatī
कालकूटपतीन् kālakūṭapatīn
Instrumental कालकूटपतिना kālakūṭapatinā
कालकूटपतिभ्याम् kālakūṭapatibhyām
कालकूटपतिभिः kālakūṭapatibhiḥ
Dative कालकूटपतये kālakūṭapataye
कालकूटपतिभ्याम् kālakūṭapatibhyām
कालकूटपतिभ्यः kālakūṭapatibhyaḥ
Ablative कालकूटपतेः kālakūṭapateḥ
कालकूटपतिभ्याम् kālakūṭapatibhyām
कालकूटपतिभ्यः kālakūṭapatibhyaḥ
Genitive कालकूटपतेः kālakūṭapateḥ
कालकूटपत्योः kālakūṭapatyoḥ
कालकूटपतीनाम् kālakūṭapatīnām
Locative कालकूटपतौ kālakūṭapatau
कालकूटपत्योः kālakūṭapatyoḥ
कालकूटपतिषु kālakūṭapatiṣu