| Singular | Dual | Plural |
Nominativo |
कालकूटपतिः
kālakūṭapatiḥ
|
कालकूटपती
kālakūṭapatī
|
कालकूटपतयः
kālakūṭapatayaḥ
|
Vocativo |
कालकूटपते
kālakūṭapate
|
कालकूटपती
kālakūṭapatī
|
कालकूटपतयः
kālakūṭapatayaḥ
|
Acusativo |
कालकूटपतिम्
kālakūṭapatim
|
कालकूटपती
kālakūṭapatī
|
कालकूटपतीन्
kālakūṭapatīn
|
Instrumental |
कालकूटपतिना
kālakūṭapatinā
|
कालकूटपतिभ्याम्
kālakūṭapatibhyām
|
कालकूटपतिभिः
kālakūṭapatibhiḥ
|
Dativo |
कालकूटपतये
kālakūṭapataye
|
कालकूटपतिभ्याम्
kālakūṭapatibhyām
|
कालकूटपतिभ्यः
kālakūṭapatibhyaḥ
|
Ablativo |
कालकूटपतेः
kālakūṭapateḥ
|
कालकूटपतिभ्याम्
kālakūṭapatibhyām
|
कालकूटपतिभ्यः
kālakūṭapatibhyaḥ
|
Genitivo |
कालकूटपतेः
kālakūṭapateḥ
|
कालकूटपत्योः
kālakūṭapatyoḥ
|
कालकूटपतीनाम्
kālakūṭapatīnām
|
Locativo |
कालकूटपतौ
kālakūṭapatau
|
कालकूटपत्योः
kālakūṭapatyoḥ
|
कालकूटपतिषु
kālakūṭapatiṣu
|