Sanskrit tools

Sanskrit declension


Declension of कालब्धी kālabdhī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative कालब्धी kālabdhī
कालब्ध्यौ kālabdhyau
कालब्ध्यः kālabdhyaḥ
Vocative कालब्धि kālabdhi
कालब्ध्यौ kālabdhyau
कालब्ध्यः kālabdhyaḥ
Accusative कालब्धीम् kālabdhīm
कालब्ध्यौ kālabdhyau
कालब्धीः kālabdhīḥ
Instrumental कालब्ध्या kālabdhyā
कालब्धीभ्याम् kālabdhībhyām
कालब्धीभिः kālabdhībhiḥ
Dative कालब्ध्यै kālabdhyai
कालब्धीभ्याम् kālabdhībhyām
कालब्धीभ्यः kālabdhībhyaḥ
Ablative कालब्ध्याः kālabdhyāḥ
कालब्धीभ्याम् kālabdhībhyām
कालब्धीभ्यः kālabdhībhyaḥ
Genitive कालब्ध्याः kālabdhyāḥ
कालब्ध्योः kālabdhyoḥ
कालब्धीनाम् kālabdhīnām
Locative कालब्ध्याम् kālabdhyām
कालब्ध्योः kālabdhyoḥ
कालब्धीषु kālabdhīṣu