| Singular | Dual | Plural |
Nominative |
कालिञ्जरः
kāliñjaraḥ
|
कालिञ्जरौ
kāliñjarau
|
कालिञ्जराः
kāliñjarāḥ
|
Vocative |
कालिञ्जर
kāliñjara
|
कालिञ्जरौ
kāliñjarau
|
कालिञ्जराः
kāliñjarāḥ
|
Accusative |
कालिञ्जरम्
kāliñjaram
|
कालिञ्जरौ
kāliñjarau
|
कालिञ्जरान्
kāliñjarān
|
Instrumental |
कालिञ्जरेण
kāliñjareṇa
|
कालिञ्जराभ्याम्
kāliñjarābhyām
|
कालिञ्जरैः
kāliñjaraiḥ
|
Dative |
कालिञ्जराय
kāliñjarāya
|
कालिञ्जराभ्याम्
kāliñjarābhyām
|
कालिञ्जरेभ्यः
kāliñjarebhyaḥ
|
Ablative |
कालिञ्जरात्
kāliñjarāt
|
कालिञ्जराभ्याम्
kāliñjarābhyām
|
कालिञ्जरेभ्यः
kāliñjarebhyaḥ
|
Genitive |
कालिञ्जरस्य
kāliñjarasya
|
कालिञ्जरयोः
kāliñjarayoḥ
|
कालिञ्जराणाम्
kāliñjarāṇām
|
Locative |
कालिञ्जरे
kāliñjare
|
कालिञ्जरयोः
kāliñjarayoḥ
|
कालिञ्जरेषु
kāliñjareṣu
|