| Singular | Dual | Plural |
Nominativo |
कालिञ्जरः
kāliñjaraḥ
|
कालिञ्जरौ
kāliñjarau
|
कालिञ्जराः
kāliñjarāḥ
|
Vocativo |
कालिञ्जर
kāliñjara
|
कालिञ्जरौ
kāliñjarau
|
कालिञ्जराः
kāliñjarāḥ
|
Acusativo |
कालिञ्जरम्
kāliñjaram
|
कालिञ्जरौ
kāliñjarau
|
कालिञ्जरान्
kāliñjarān
|
Instrumental |
कालिञ्जरेण
kāliñjareṇa
|
कालिञ्जराभ्याम्
kāliñjarābhyām
|
कालिञ्जरैः
kāliñjaraiḥ
|
Dativo |
कालिञ्जराय
kāliñjarāya
|
कालिञ्जराभ्याम्
kāliñjarābhyām
|
कालिञ्जरेभ्यः
kāliñjarebhyaḥ
|
Ablativo |
कालिञ्जरात्
kāliñjarāt
|
कालिञ्जराभ्याम्
kāliñjarābhyām
|
कालिञ्जरेभ्यः
kāliñjarebhyaḥ
|
Genitivo |
कालिञ्जरस्य
kāliñjarasya
|
कालिञ्जरयोः
kāliñjarayoḥ
|
कालिञ्जराणाम्
kāliñjarāṇām
|
Locativo |
कालिञ्जरे
kāliñjare
|
कालिञ्जरयोः
kāliñjarayoḥ
|
कालिञ्जरेषु
kāliñjareṣu
|