Sanskrit tools

Sanskrit declension


Declension of कालिन्दा kālindā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कालिन्दा kālindā
कालिन्दे kālinde
कालिन्दाः kālindāḥ
Vocative कालिन्दे kālinde
कालिन्दे kālinde
कालिन्दाः kālindāḥ
Accusative कालिन्दाम् kālindām
कालिन्दे kālinde
कालिन्दाः kālindāḥ
Instrumental कालिन्दया kālindayā
कालिन्दाभ्याम् kālindābhyām
कालिन्दाभिः kālindābhiḥ
Dative कालिन्दायै kālindāyai
कालिन्दाभ्याम् kālindābhyām
कालिन्दाभ्यः kālindābhyaḥ
Ablative कालिन्दायाः kālindāyāḥ
कालिन्दाभ्याम् kālindābhyām
कालिन्दाभ्यः kālindābhyaḥ
Genitive कालिन्दायाः kālindāyāḥ
कालिन्दयोः kālindayoḥ
कालिन्दानाम् kālindānām
Locative कालिन्दायाम् kālindāyām
कालिन्दयोः kālindayoḥ
कालिन्दासु kālindāsu