Singular | Dual | Plural | |
Nominativo |
कालिन्दा
kālindā |
कालिन्दे
kālinde |
कालिन्दाः
kālindāḥ |
Vocativo |
कालिन्दे
kālinde |
कालिन्दे
kālinde |
कालिन्दाः
kālindāḥ |
Acusativo |
कालिन्दाम्
kālindām |
कालिन्दे
kālinde |
कालिन्दाः
kālindāḥ |
Instrumental |
कालिन्दया
kālindayā |
कालिन्दाभ्याम्
kālindābhyām |
कालिन्दाभिः
kālindābhiḥ |
Dativo |
कालिन्दायै
kālindāyai |
कालिन्दाभ्याम्
kālindābhyām |
कालिन्दाभ्यः
kālindābhyaḥ |
Ablativo |
कालिन्दायाः
kālindāyāḥ |
कालिन्दाभ्याम्
kālindābhyām |
कालिन्दाभ्यः
kālindābhyaḥ |
Genitivo |
कालिन्दायाः
kālindāyāḥ |
कालिन्दयोः
kālindayoḥ |
कालिन्दानाम्
kālindānām |
Locativo |
कालिन्दायाम्
kālindāyām |
कालिन्दयोः
kālindayoḥ |
कालिन्दासु
kālindāsu |