Sanskrit tools

Sanskrit declension


Declension of कालिन्दीभेदन kālindībhedana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कालिन्दीभेदनः kālindībhedanaḥ
कालिन्दीभेदनौ kālindībhedanau
कालिन्दीभेदनाः kālindībhedanāḥ
Vocative कालिन्दीभेदन kālindībhedana
कालिन्दीभेदनौ kālindībhedanau
कालिन्दीभेदनाः kālindībhedanāḥ
Accusative कालिन्दीभेदनम् kālindībhedanam
कालिन्दीभेदनौ kālindībhedanau
कालिन्दीभेदनान् kālindībhedanān
Instrumental कालिन्दीभेदनेन kālindībhedanena
कालिन्दीभेदनाभ्याम् kālindībhedanābhyām
कालिन्दीभेदनैः kālindībhedanaiḥ
Dative कालिन्दीभेदनाय kālindībhedanāya
कालिन्दीभेदनाभ्याम् kālindībhedanābhyām
कालिन्दीभेदनेभ्यः kālindībhedanebhyaḥ
Ablative कालिन्दीभेदनात् kālindībhedanāt
कालिन्दीभेदनाभ्याम् kālindībhedanābhyām
कालिन्दीभेदनेभ्यः kālindībhedanebhyaḥ
Genitive कालिन्दीभेदनस्य kālindībhedanasya
कालिन्दीभेदनयोः kālindībhedanayoḥ
कालिन्दीभेदनानाम् kālindībhedanānām
Locative कालिन्दीभेदने kālindībhedane
कालिन्दीभेदनयोः kālindībhedanayoḥ
कालिन्दीभेदनेषु kālindībhedaneṣu