| Singular | Dual | Plural |
Nominativo |
कालिन्दीभेदनः
kālindībhedanaḥ
|
कालिन्दीभेदनौ
kālindībhedanau
|
कालिन्दीभेदनाः
kālindībhedanāḥ
|
Vocativo |
कालिन्दीभेदन
kālindībhedana
|
कालिन्दीभेदनौ
kālindībhedanau
|
कालिन्दीभेदनाः
kālindībhedanāḥ
|
Acusativo |
कालिन्दीभेदनम्
kālindībhedanam
|
कालिन्दीभेदनौ
kālindībhedanau
|
कालिन्दीभेदनान्
kālindībhedanān
|
Instrumental |
कालिन्दीभेदनेन
kālindībhedanena
|
कालिन्दीभेदनाभ्याम्
kālindībhedanābhyām
|
कालिन्दीभेदनैः
kālindībhedanaiḥ
|
Dativo |
कालिन्दीभेदनाय
kālindībhedanāya
|
कालिन्दीभेदनाभ्याम्
kālindībhedanābhyām
|
कालिन्दीभेदनेभ्यः
kālindībhedanebhyaḥ
|
Ablativo |
कालिन्दीभेदनात्
kālindībhedanāt
|
कालिन्दीभेदनाभ्याम्
kālindībhedanābhyām
|
कालिन्दीभेदनेभ्यः
kālindībhedanebhyaḥ
|
Genitivo |
कालिन्दीभेदनस्य
kālindībhedanasya
|
कालिन्दीभेदनयोः
kālindībhedanayoḥ
|
कालिन्दीभेदनानाम्
kālindībhedanānām
|
Locativo |
कालिन्दीभेदने
kālindībhedane
|
कालिन्दीभेदनयोः
kālindībhedanayoḥ
|
कालिन्दीभेदनेषु
kālindībhedaneṣu
|