Sanskrit tools

Sanskrit declension


Declension of कालिन्दीमाहात्म्य kālindīmāhātmya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कालिन्दीमाहात्म्यम् kālindīmāhātmyam
कालिन्दीमाहात्म्ये kālindīmāhātmye
कालिन्दीमाहात्म्यानि kālindīmāhātmyāni
Vocative कालिन्दीमाहात्म्य kālindīmāhātmya
कालिन्दीमाहात्म्ये kālindīmāhātmye
कालिन्दीमाहात्म्यानि kālindīmāhātmyāni
Accusative कालिन्दीमाहात्म्यम् kālindīmāhātmyam
कालिन्दीमाहात्म्ये kālindīmāhātmye
कालिन्दीमाहात्म्यानि kālindīmāhātmyāni
Instrumental कालिन्दीमाहात्म्येन kālindīmāhātmyena
कालिन्दीमाहात्म्याभ्याम् kālindīmāhātmyābhyām
कालिन्दीमाहात्म्यैः kālindīmāhātmyaiḥ
Dative कालिन्दीमाहात्म्याय kālindīmāhātmyāya
कालिन्दीमाहात्म्याभ्याम् kālindīmāhātmyābhyām
कालिन्दीमाहात्म्येभ्यः kālindīmāhātmyebhyaḥ
Ablative कालिन्दीमाहात्म्यात् kālindīmāhātmyāt
कालिन्दीमाहात्म्याभ्याम् kālindīmāhātmyābhyām
कालिन्दीमाहात्म्येभ्यः kālindīmāhātmyebhyaḥ
Genitive कालिन्दीमाहात्म्यस्य kālindīmāhātmyasya
कालिन्दीमाहात्म्ययोः kālindīmāhātmyayoḥ
कालिन्दीमाहात्म्यानाम् kālindīmāhātmyānām
Locative कालिन्दीमाहात्म्ये kālindīmāhātmye
कालिन्दीमाहात्म्ययोः kālindīmāhātmyayoḥ
कालिन्दीमाहात्म्येषु kālindīmāhātmyeṣu