| Singular | Dual | Plural |
Nominativo |
कालिन्दीमाहात्म्यम्
kālindīmāhātmyam
|
कालिन्दीमाहात्म्ये
kālindīmāhātmye
|
कालिन्दीमाहात्म्यानि
kālindīmāhātmyāni
|
Vocativo |
कालिन्दीमाहात्म्य
kālindīmāhātmya
|
कालिन्दीमाहात्म्ये
kālindīmāhātmye
|
कालिन्दीमाहात्म्यानि
kālindīmāhātmyāni
|
Acusativo |
कालिन्दीमाहात्म्यम्
kālindīmāhātmyam
|
कालिन्दीमाहात्म्ये
kālindīmāhātmye
|
कालिन्दीमाहात्म्यानि
kālindīmāhātmyāni
|
Instrumental |
कालिन्दीमाहात्म्येन
kālindīmāhātmyena
|
कालिन्दीमाहात्म्याभ्याम्
kālindīmāhātmyābhyām
|
कालिन्दीमाहात्म्यैः
kālindīmāhātmyaiḥ
|
Dativo |
कालिन्दीमाहात्म्याय
kālindīmāhātmyāya
|
कालिन्दीमाहात्म्याभ्याम्
kālindīmāhātmyābhyām
|
कालिन्दीमाहात्म्येभ्यः
kālindīmāhātmyebhyaḥ
|
Ablativo |
कालिन्दीमाहात्म्यात्
kālindīmāhātmyāt
|
कालिन्दीमाहात्म्याभ्याम्
kālindīmāhātmyābhyām
|
कालिन्दीमाहात्म्येभ्यः
kālindīmāhātmyebhyaḥ
|
Genitivo |
कालिन्दीमाहात्म्यस्य
kālindīmāhātmyasya
|
कालिन्दीमाहात्म्ययोः
kālindīmāhātmyayoḥ
|
कालिन्दीमाहात्म्यानाम्
kālindīmāhātmyānām
|
Locativo |
कालिन्दीमाहात्म्ये
kālindīmāhātmye
|
कालिन्दीमाहात्म्ययोः
kālindīmāhātmyayoḥ
|
कालिन्दीमाहात्म्येषु
kālindīmāhātmyeṣu
|