Sanskrit tools

Sanskrit declension


Declension of काल्पनिक kālpanika, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative काल्पनिकम् kālpanikam
काल्पनिके kālpanike
काल्पनिकानि kālpanikāni
Vocative काल्पनिक kālpanika
काल्पनिके kālpanike
काल्पनिकानि kālpanikāni
Accusative काल्पनिकम् kālpanikam
काल्पनिके kālpanike
काल्पनिकानि kālpanikāni
Instrumental काल्पनिकेन kālpanikena
काल्पनिकाभ्याम् kālpanikābhyām
काल्पनिकैः kālpanikaiḥ
Dative काल्पनिकाय kālpanikāya
काल्पनिकाभ्याम् kālpanikābhyām
काल्पनिकेभ्यः kālpanikebhyaḥ
Ablative काल्पनिकात् kālpanikāt
काल्पनिकाभ्याम् kālpanikābhyām
काल्पनिकेभ्यः kālpanikebhyaḥ
Genitive काल्पनिकस्य kālpanikasya
काल्पनिकयोः kālpanikayoḥ
काल्पनिकानाम् kālpanikānām
Locative काल्पनिके kālpanike
काल्पनिकयोः kālpanikayoḥ
काल्पनिकेषु kālpanikeṣu