| Singular | Dual | Plural |
Nominativo |
काल्पनिकम्
kālpanikam
|
काल्पनिके
kālpanike
|
काल्पनिकानि
kālpanikāni
|
Vocativo |
काल्पनिक
kālpanika
|
काल्पनिके
kālpanike
|
काल्पनिकानि
kālpanikāni
|
Acusativo |
काल्पनिकम्
kālpanikam
|
काल्पनिके
kālpanike
|
काल्पनिकानि
kālpanikāni
|
Instrumental |
काल्पनिकेन
kālpanikena
|
काल्पनिकाभ्याम्
kālpanikābhyām
|
काल्पनिकैः
kālpanikaiḥ
|
Dativo |
काल्पनिकाय
kālpanikāya
|
काल्पनिकाभ्याम्
kālpanikābhyām
|
काल्पनिकेभ्यः
kālpanikebhyaḥ
|
Ablativo |
काल्पनिकात्
kālpanikāt
|
काल्पनिकाभ्याम्
kālpanikābhyām
|
काल्पनिकेभ्यः
kālpanikebhyaḥ
|
Genitivo |
काल्पनिकस्य
kālpanikasya
|
काल्पनिकयोः
kālpanikayoḥ
|
काल्पनिकानाम्
kālpanikānām
|
Locativo |
काल्पनिके
kālpanike
|
काल्पनिकयोः
kālpanikayoḥ
|
काल्पनिकेषु
kālpanikeṣu
|