Sanskrit tools

Sanskrit declension


Declension of काल्पनिकत्व kālpanikatva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative काल्पनिकत्वम् kālpanikatvam
काल्पनिकत्वे kālpanikatve
काल्पनिकत्वानि kālpanikatvāni
Vocative काल्पनिकत्व kālpanikatva
काल्पनिकत्वे kālpanikatve
काल्पनिकत्वानि kālpanikatvāni
Accusative काल्पनिकत्वम् kālpanikatvam
काल्पनिकत्वे kālpanikatve
काल्पनिकत्वानि kālpanikatvāni
Instrumental काल्पनिकत्वेन kālpanikatvena
काल्पनिकत्वाभ्याम् kālpanikatvābhyām
काल्पनिकत्वैः kālpanikatvaiḥ
Dative काल्पनिकत्वाय kālpanikatvāya
काल्पनिकत्वाभ्याम् kālpanikatvābhyām
काल्पनिकत्वेभ्यः kālpanikatvebhyaḥ
Ablative काल्पनिकत्वात् kālpanikatvāt
काल्पनिकत्वाभ्याम् kālpanikatvābhyām
काल्पनिकत्वेभ्यः kālpanikatvebhyaḥ
Genitive काल्पनिकत्वस्य kālpanikatvasya
काल्पनिकत्वयोः kālpanikatvayoḥ
काल्पनिकत्वानाम् kālpanikatvānām
Locative काल्पनिकत्वे kālpanikatve
काल्पनिकत्वयोः kālpanikatvayoḥ
काल्पनिकत्वेषु kālpanikatveṣu