| Singular | Dual | Plural |
Nominativo |
काल्पनिकत्वम्
kālpanikatvam
|
काल्पनिकत्वे
kālpanikatve
|
काल्पनिकत्वानि
kālpanikatvāni
|
Vocativo |
काल्पनिकत्व
kālpanikatva
|
काल्पनिकत्वे
kālpanikatve
|
काल्पनिकत्वानि
kālpanikatvāni
|
Acusativo |
काल्पनिकत्वम्
kālpanikatvam
|
काल्पनिकत्वे
kālpanikatve
|
काल्पनिकत्वानि
kālpanikatvāni
|
Instrumental |
काल्पनिकत्वेन
kālpanikatvena
|
काल्पनिकत्वाभ्याम्
kālpanikatvābhyām
|
काल्पनिकत्वैः
kālpanikatvaiḥ
|
Dativo |
काल्पनिकत्वाय
kālpanikatvāya
|
काल्पनिकत्वाभ्याम्
kālpanikatvābhyām
|
काल्पनिकत्वेभ्यः
kālpanikatvebhyaḥ
|
Ablativo |
काल्पनिकत्वात्
kālpanikatvāt
|
काल्पनिकत्वाभ्याम्
kālpanikatvābhyām
|
काल्पनिकत्वेभ्यः
kālpanikatvebhyaḥ
|
Genitivo |
काल्पनिकत्वस्य
kālpanikatvasya
|
काल्पनिकत्वयोः
kālpanikatvayoḥ
|
काल्पनिकत्वानाम्
kālpanikatvānām
|
Locativo |
काल्पनिकत्वे
kālpanikatve
|
काल्पनिकत्वयोः
kālpanikatvayoḥ
|
काल्पनिकत्वेषु
kālpanikatveṣu
|