Sanskrit tools

Sanskrit declension


Declension of अक्रान्त akrānta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अक्रान्तः akrāntaḥ
अक्रान्तौ akrāntau
अक्रान्ताः akrāntāḥ
Vocative अक्रान्त akrānta
अक्रान्तौ akrāntau
अक्रान्ताः akrāntāḥ
Accusative अक्रान्तम् akrāntam
अक्रान्तौ akrāntau
अक्रान्तान् akrāntān
Instrumental अक्रान्तेन akrāntena
अक्रान्ताभ्याम् akrāntābhyām
अक्रान्तैः akrāntaiḥ
Dative अक्रान्ताय akrāntāya
अक्रान्ताभ्याम् akrāntābhyām
अक्रान्तेभ्यः akrāntebhyaḥ
Ablative अक्रान्तात् akrāntāt
अक्रान्ताभ्याम् akrāntābhyām
अक्रान्तेभ्यः akrāntebhyaḥ
Genitive अक्रान्तस्य akrāntasya
अक्रान्तयोः akrāntayoḥ
अक्रान्तानाम् akrāntānām
Locative अक्रान्ते akrānte
अक्रान्तयोः akrāntayoḥ
अक्रान्तेषु akrānteṣu