| Singular | Dual | Plural |
Nominativo |
अक्रान्तः
akrāntaḥ
|
अक्रान्तौ
akrāntau
|
अक्रान्ताः
akrāntāḥ
|
Vocativo |
अक्रान्त
akrānta
|
अक्रान्तौ
akrāntau
|
अक्रान्ताः
akrāntāḥ
|
Acusativo |
अक्रान्तम्
akrāntam
|
अक्रान्तौ
akrāntau
|
अक्रान्तान्
akrāntān
|
Instrumental |
अक्रान्तेन
akrāntena
|
अक्रान्ताभ्याम्
akrāntābhyām
|
अक्रान्तैः
akrāntaiḥ
|
Dativo |
अक्रान्ताय
akrāntāya
|
अक्रान्ताभ्याम्
akrāntābhyām
|
अक्रान्तेभ्यः
akrāntebhyaḥ
|
Ablativo |
अक्रान्तात्
akrāntāt
|
अक्रान्ताभ्याम्
akrāntābhyām
|
अक्रान्तेभ्यः
akrāntebhyaḥ
|
Genitivo |
अक्रान्तस्य
akrāntasya
|
अक्रान्तयोः
akrāntayoḥ
|
अक्रान्तानाम्
akrāntānām
|
Locativo |
अक्रान्ते
akrānte
|
अक्रान्तयोः
akrāntayoḥ
|
अक्रान्तेषु
akrānteṣu
|