Sanskrit tools

Sanskrit declension


Declension of अक्रुध्यत् akrudhyat, n.

Reference(s): Müller p. 86, §190 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative अक्रुध्यत् akrudhyat
अक्रुध्यती akrudhyatī
अक्रुध्यन्ति akrudhyanti
Vocative अक्रुध्यत् akrudhyat
अक्रुध्यती akrudhyatī
अक्रुध्यन्ति akrudhyanti
Accusative अक्रुध्यत् akrudhyat
अक्रुध्यती akrudhyatī
अक्रुध्यन्ति akrudhyanti
Instrumental अक्रुध्यता akrudhyatā
अक्रुध्यद्भ्याम् akrudhyadbhyām
अक्रुध्यद्भिः akrudhyadbhiḥ
Dative अक्रुध्यते akrudhyate
अक्रुध्यद्भ्याम् akrudhyadbhyām
अक्रुध्यद्भ्यः akrudhyadbhyaḥ
Ablative अक्रुध्यतः akrudhyataḥ
अक्रुध्यद्भ्याम् akrudhyadbhyām
अक्रुध्यद्भ्यः akrudhyadbhyaḥ
Genitive अक्रुध्यतः akrudhyataḥ
अक्रुध्यतोः akrudhyatoḥ
अक्रुध्यताम् akrudhyatām
Locative अक्रुध्यति akrudhyati
अक्रुध्यतोः akrudhyatoḥ
अक्रुध्यत्सु akrudhyatsu