| Singular | Dual | Plural |
Nominativo |
अक्रुध्यत्
akrudhyat
|
अक्रुध्यती
akrudhyatī
|
अक्रुध्यन्ति
akrudhyanti
|
Vocativo |
अक्रुध्यत्
akrudhyat
|
अक्रुध्यती
akrudhyatī
|
अक्रुध्यन्ति
akrudhyanti
|
Acusativo |
अक्रुध्यत्
akrudhyat
|
अक्रुध्यती
akrudhyatī
|
अक्रुध्यन्ति
akrudhyanti
|
Instrumental |
अक्रुध्यता
akrudhyatā
|
अक्रुध्यद्भ्याम्
akrudhyadbhyām
|
अक्रुध्यद्भिः
akrudhyadbhiḥ
|
Dativo |
अक्रुध्यते
akrudhyate
|
अक्रुध्यद्भ्याम्
akrudhyadbhyām
|
अक्रुध्यद्भ्यः
akrudhyadbhyaḥ
|
Ablativo |
अक्रुध्यतः
akrudhyataḥ
|
अक्रुध्यद्भ्याम्
akrudhyadbhyām
|
अक्रुध्यद्भ्यः
akrudhyadbhyaḥ
|
Genitivo |
अक्रुध्यतः
akrudhyataḥ
|
अक्रुध्यतोः
akrudhyatoḥ
|
अक्रुध्यताम्
akrudhyatām
|
Locativo |
अक्रुध्यति
akrudhyati
|
अक्रुध्यतोः
akrudhyatoḥ
|
अक्रुध्यत्सु
akrudhyatsu
|