Sanskrit tools

Sanskrit declension


Declension of कुरुक्षेत्रिणी kurukṣetriṇī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative कुरुक्षेत्रिणी kurukṣetriṇī
कुरुक्षेत्रिण्यौ kurukṣetriṇyau
कुरुक्षेत्रिण्यः kurukṣetriṇyaḥ
Vocative कुरुक्षेत्रिणि kurukṣetriṇi
कुरुक्षेत्रिण्यौ kurukṣetriṇyau
कुरुक्षेत्रिण्यः kurukṣetriṇyaḥ
Accusative कुरुक्षेत्रिणीम् kurukṣetriṇīm
कुरुक्षेत्रिण्यौ kurukṣetriṇyau
कुरुक्षेत्रिणीः kurukṣetriṇīḥ
Instrumental कुरुक्षेत्रिण्या kurukṣetriṇyā
कुरुक्षेत्रिणीभ्याम् kurukṣetriṇībhyām
कुरुक्षेत्रिणीभिः kurukṣetriṇībhiḥ
Dative कुरुक्षेत्रिण्यै kurukṣetriṇyai
कुरुक्षेत्रिणीभ्याम् kurukṣetriṇībhyām
कुरुक्षेत्रिणीभ्यः kurukṣetriṇībhyaḥ
Ablative कुरुक्षेत्रिण्याः kurukṣetriṇyāḥ
कुरुक्षेत्रिणीभ्याम् kurukṣetriṇībhyām
कुरुक्षेत्रिणीभ्यः kurukṣetriṇībhyaḥ
Genitive कुरुक्षेत्रिण्याः kurukṣetriṇyāḥ
कुरुक्षेत्रिण्योः kurukṣetriṇyoḥ
कुरुक्षेत्रिणीनाम् kurukṣetriṇīnām
Locative कुरुक्षेत्रिण्याम् kurukṣetriṇyām
कुरुक्षेत्रिण्योः kurukṣetriṇyoḥ
कुरुक्षेत्रिणीषु kurukṣetriṇīṣu