Sanskrit tools

Sanskrit declension


Declension of कुरुचिल्ल kurucilla, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कुरुचिल्लः kurucillaḥ
कुरुचिल्लौ kurucillau
कुरुचिल्लाः kurucillāḥ
Vocative कुरुचिल्ल kurucilla
कुरुचिल्लौ kurucillau
कुरुचिल्लाः kurucillāḥ
Accusative कुरुचिल्लम् kurucillam
कुरुचिल्लौ kurucillau
कुरुचिल्लान् kurucillān
Instrumental कुरुचिल्लेन kurucillena
कुरुचिल्लाभ्याम् kurucillābhyām
कुरुचिल्लैः kurucillaiḥ
Dative कुरुचिल्लाय kurucillāya
कुरुचिल्लाभ्याम् kurucillābhyām
कुरुचिल्लेभ्यः kurucillebhyaḥ
Ablative कुरुचिल्लात् kurucillāt
कुरुचिल्लाभ्याम् kurucillābhyām
कुरुचिल्लेभ्यः kurucillebhyaḥ
Genitive कुरुचिल्लस्य kurucillasya
कुरुचिल्लयोः kurucillayoḥ
कुरुचिल्लानाम् kurucillānām
Locative कुरुचिल्ले kurucille
कुरुचिल्लयोः kurucillayoḥ
कुरुचिल्लेषु kurucilleṣu