Herramientas de sánscrito

Declinación del sánscrito


Declinación de कुरुचिल्ल kurucilla, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कुरुचिल्लः kurucillaḥ
कुरुचिल्लौ kurucillau
कुरुचिल्लाः kurucillāḥ
Vocativo कुरुचिल्ल kurucilla
कुरुचिल्लौ kurucillau
कुरुचिल्लाः kurucillāḥ
Acusativo कुरुचिल्लम् kurucillam
कुरुचिल्लौ kurucillau
कुरुचिल्लान् kurucillān
Instrumental कुरुचिल्लेन kurucillena
कुरुचिल्लाभ्याम् kurucillābhyām
कुरुचिल्लैः kurucillaiḥ
Dativo कुरुचिल्लाय kurucillāya
कुरुचिल्लाभ्याम् kurucillābhyām
कुरुचिल्लेभ्यः kurucillebhyaḥ
Ablativo कुरुचिल्लात् kurucillāt
कुरुचिल्लाभ्याम् kurucillābhyām
कुरुचिल्लेभ्यः kurucillebhyaḥ
Genitivo कुरुचिल्लस्य kurucillasya
कुरुचिल्लयोः kurucillayoḥ
कुरुचिल्लानाम् kurucillānām
Locativo कुरुचिल्ले kurucille
कुरुचिल्लयोः kurucillayoḥ
कुरुचिल्लेषु kurucilleṣu