| Singular | Dual | Plural |
Nominative |
कुरुराजः
kururājaḥ
|
कुरुराजौ
kururājau
|
कुरुराजाः
kururājāḥ
|
Vocative |
कुरुराज
kururāja
|
कुरुराजौ
kururājau
|
कुरुराजाः
kururājāḥ
|
Accusative |
कुरुराजम्
kururājam
|
कुरुराजौ
kururājau
|
कुरुराजान्
kururājān
|
Instrumental |
कुरुराजेन
kururājena
|
कुरुराजाभ्याम्
kururājābhyām
|
कुरुराजैः
kururājaiḥ
|
Dative |
कुरुराजाय
kururājāya
|
कुरुराजाभ्याम्
kururājābhyām
|
कुरुराजेभ्यः
kururājebhyaḥ
|
Ablative |
कुरुराजात्
kururājāt
|
कुरुराजाभ्याम्
kururājābhyām
|
कुरुराजेभ्यः
kururājebhyaḥ
|
Genitive |
कुरुराजस्य
kururājasya
|
कुरुराजयोः
kururājayoḥ
|
कुरुराजानाम्
kururājānām
|
Locative |
कुरुराजे
kururāje
|
कुरुराजयोः
kururājayoḥ
|
कुरुराजेषु
kururājeṣu
|