Sanskrit tools

Sanskrit declension


Declension of कुरुराज kururāja, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कुरुराजः kururājaḥ
कुरुराजौ kururājau
कुरुराजाः kururājāḥ
Vocative कुरुराज kururāja
कुरुराजौ kururājau
कुरुराजाः kururājāḥ
Accusative कुरुराजम् kururājam
कुरुराजौ kururājau
कुरुराजान् kururājān
Instrumental कुरुराजेन kururājena
कुरुराजाभ्याम् kururājābhyām
कुरुराजैः kururājaiḥ
Dative कुरुराजाय kururājāya
कुरुराजाभ्याम् kururājābhyām
कुरुराजेभ्यः kururājebhyaḥ
Ablative कुरुराजात् kururājāt
कुरुराजाभ्याम् kururājābhyām
कुरुराजेभ्यः kururājebhyaḥ
Genitive कुरुराजस्य kururājasya
कुरुराजयोः kururājayoḥ
कुरुराजानाम् kururājānām
Locative कुरुराजे kururāje
कुरुराजयोः kururājayoḥ
कुरुराजेषु kururājeṣu