| Singular | Dual | Plural |
Nominativo |
कुरुराजः
kururājaḥ
|
कुरुराजौ
kururājau
|
कुरुराजाः
kururājāḥ
|
Vocativo |
कुरुराज
kururāja
|
कुरुराजौ
kururājau
|
कुरुराजाः
kururājāḥ
|
Acusativo |
कुरुराजम्
kururājam
|
कुरुराजौ
kururājau
|
कुरुराजान्
kururājān
|
Instrumental |
कुरुराजेन
kururājena
|
कुरुराजाभ्याम्
kururājābhyām
|
कुरुराजैः
kururājaiḥ
|
Dativo |
कुरुराजाय
kururājāya
|
कुरुराजाभ्याम्
kururājābhyām
|
कुरुराजेभ्यः
kururājebhyaḥ
|
Ablativo |
कुरुराजात्
kururājāt
|
कुरुराजाभ्याम्
kururājābhyām
|
कुरुराजेभ्यः
kururājebhyaḥ
|
Genitivo |
कुरुराजस्य
kururājasya
|
कुरुराजयोः
kururājayoḥ
|
कुरुराजानाम्
kururājānām
|
Locativo |
कुरुराजे
kururāje
|
कुरुराजयोः
kururājayoḥ
|
कुरुराजेषु
kururājeṣu
|