Sanskrit tools

Sanskrit declension


Declension of कुरुवंश kuruvaṁśa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कुरुवंशः kuruvaṁśaḥ
कुरुवंशौ kuruvaṁśau
कुरुवंशाः kuruvaṁśāḥ
Vocative कुरुवंश kuruvaṁśa
कुरुवंशौ kuruvaṁśau
कुरुवंशाः kuruvaṁśāḥ
Accusative कुरुवंशम् kuruvaṁśam
कुरुवंशौ kuruvaṁśau
कुरुवंशान् kuruvaṁśān
Instrumental कुरुवंशेन kuruvaṁśena
कुरुवंशाभ्याम् kuruvaṁśābhyām
कुरुवंशैः kuruvaṁśaiḥ
Dative कुरुवंशाय kuruvaṁśāya
कुरुवंशाभ्याम् kuruvaṁśābhyām
कुरुवंशेभ्यः kuruvaṁśebhyaḥ
Ablative कुरुवंशात् kuruvaṁśāt
कुरुवंशाभ्याम् kuruvaṁśābhyām
कुरुवंशेभ्यः kuruvaṁśebhyaḥ
Genitive कुरुवंशस्य kuruvaṁśasya
कुरुवंशयोः kuruvaṁśayoḥ
कुरुवंशानाम् kuruvaṁśānām
Locative कुरुवंशे kuruvaṁśe
कुरुवंशयोः kuruvaṁśayoḥ
कुरुवंशेषु kuruvaṁśeṣu