| Singular | Dual | Plural |
Nominativo |
कुरुवंशः
kuruvaṁśaḥ
|
कुरुवंशौ
kuruvaṁśau
|
कुरुवंशाः
kuruvaṁśāḥ
|
Vocativo |
कुरुवंश
kuruvaṁśa
|
कुरुवंशौ
kuruvaṁśau
|
कुरुवंशाः
kuruvaṁśāḥ
|
Acusativo |
कुरुवंशम्
kuruvaṁśam
|
कुरुवंशौ
kuruvaṁśau
|
कुरुवंशान्
kuruvaṁśān
|
Instrumental |
कुरुवंशेन
kuruvaṁśena
|
कुरुवंशाभ्याम्
kuruvaṁśābhyām
|
कुरुवंशैः
kuruvaṁśaiḥ
|
Dativo |
कुरुवंशाय
kuruvaṁśāya
|
कुरुवंशाभ्याम्
kuruvaṁśābhyām
|
कुरुवंशेभ्यः
kuruvaṁśebhyaḥ
|
Ablativo |
कुरुवंशात्
kuruvaṁśāt
|
कुरुवंशाभ्याम्
kuruvaṁśābhyām
|
कुरुवंशेभ्यः
kuruvaṁśebhyaḥ
|
Genitivo |
कुरुवंशस्य
kuruvaṁśasya
|
कुरुवंशयोः
kuruvaṁśayoḥ
|
कुरुवंशानाम्
kuruvaṁśānām
|
Locativo |
कुरुवंशे
kuruvaṁśe
|
कुरुवंशयोः
kuruvaṁśayoḥ
|
कुरुवंशेषु
kuruvaṁśeṣu
|