Sanskrit tools

Sanskrit declension


Declension of कुरुवंशक kuruvaṁśaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कुरुवंशकः kuruvaṁśakaḥ
कुरुवंशकौ kuruvaṁśakau
कुरुवंशकाः kuruvaṁśakāḥ
Vocative कुरुवंशक kuruvaṁśaka
कुरुवंशकौ kuruvaṁśakau
कुरुवंशकाः kuruvaṁśakāḥ
Accusative कुरुवंशकम् kuruvaṁśakam
कुरुवंशकौ kuruvaṁśakau
कुरुवंशकान् kuruvaṁśakān
Instrumental कुरुवंशकेन kuruvaṁśakena
कुरुवंशकाभ्याम् kuruvaṁśakābhyām
कुरुवंशकैः kuruvaṁśakaiḥ
Dative कुरुवंशकाय kuruvaṁśakāya
कुरुवंशकाभ्याम् kuruvaṁśakābhyām
कुरुवंशकेभ्यः kuruvaṁśakebhyaḥ
Ablative कुरुवंशकात् kuruvaṁśakāt
कुरुवंशकाभ्याम् kuruvaṁśakābhyām
कुरुवंशकेभ्यः kuruvaṁśakebhyaḥ
Genitive कुरुवंशकस्य kuruvaṁśakasya
कुरुवंशकयोः kuruvaṁśakayoḥ
कुरुवंशकानाम् kuruvaṁśakānām
Locative कुरुवंशके kuruvaṁśake
कुरुवंशकयोः kuruvaṁśakayoḥ
कुरुवंशकेषु kuruvaṁśakeṣu