| Singular | Dual | Plural |
Nominative |
कुरुवंशकः
kuruvaṁśakaḥ
|
कुरुवंशकौ
kuruvaṁśakau
|
कुरुवंशकाः
kuruvaṁśakāḥ
|
Vocative |
कुरुवंशक
kuruvaṁśaka
|
कुरुवंशकौ
kuruvaṁśakau
|
कुरुवंशकाः
kuruvaṁśakāḥ
|
Accusative |
कुरुवंशकम्
kuruvaṁśakam
|
कुरुवंशकौ
kuruvaṁśakau
|
कुरुवंशकान्
kuruvaṁśakān
|
Instrumental |
कुरुवंशकेन
kuruvaṁśakena
|
कुरुवंशकाभ्याम्
kuruvaṁśakābhyām
|
कुरुवंशकैः
kuruvaṁśakaiḥ
|
Dative |
कुरुवंशकाय
kuruvaṁśakāya
|
कुरुवंशकाभ्याम्
kuruvaṁśakābhyām
|
कुरुवंशकेभ्यः
kuruvaṁśakebhyaḥ
|
Ablative |
कुरुवंशकात्
kuruvaṁśakāt
|
कुरुवंशकाभ्याम्
kuruvaṁśakābhyām
|
कुरुवंशकेभ्यः
kuruvaṁśakebhyaḥ
|
Genitive |
कुरुवंशकस्य
kuruvaṁśakasya
|
कुरुवंशकयोः
kuruvaṁśakayoḥ
|
कुरुवंशकानाम्
kuruvaṁśakānām
|
Locative |
कुरुवंशके
kuruvaṁśake
|
कुरुवंशकयोः
kuruvaṁśakayoḥ
|
कुरुवंशकेषु
kuruvaṁśakeṣu
|