Herramientas de sánscrito

Declinación del sánscrito


Declinación de कुरुवंशक kuruvaṁśaka, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कुरुवंशकः kuruvaṁśakaḥ
कुरुवंशकौ kuruvaṁśakau
कुरुवंशकाः kuruvaṁśakāḥ
Vocativo कुरुवंशक kuruvaṁśaka
कुरुवंशकौ kuruvaṁśakau
कुरुवंशकाः kuruvaṁśakāḥ
Acusativo कुरुवंशकम् kuruvaṁśakam
कुरुवंशकौ kuruvaṁśakau
कुरुवंशकान् kuruvaṁśakān
Instrumental कुरुवंशकेन kuruvaṁśakena
कुरुवंशकाभ्याम् kuruvaṁśakābhyām
कुरुवंशकैः kuruvaṁśakaiḥ
Dativo कुरुवंशकाय kuruvaṁśakāya
कुरुवंशकाभ्याम् kuruvaṁśakābhyām
कुरुवंशकेभ्यः kuruvaṁśakebhyaḥ
Ablativo कुरुवंशकात् kuruvaṁśakāt
कुरुवंशकाभ्याम् kuruvaṁśakābhyām
कुरुवंशकेभ्यः kuruvaṁśakebhyaḥ
Genitivo कुरुवंशकस्य kuruvaṁśakasya
कुरुवंशकयोः kuruvaṁśakayoḥ
कुरुवंशकानाम् kuruvaṁśakānām
Locativo कुरुवंशके kuruvaṁśake
कुरुवंशकयोः kuruvaṁśakayoḥ
कुरुवंशकेषु kuruvaṁśakeṣu