| Singular | Dual | Plural |
Nominative |
कुरुवर्णकः
kuruvarṇakaḥ
|
कुरुवर्णकौ
kuruvarṇakau
|
कुरुवर्णकाः
kuruvarṇakāḥ
|
Vocative |
कुरुवर्णक
kuruvarṇaka
|
कुरुवर्णकौ
kuruvarṇakau
|
कुरुवर्णकाः
kuruvarṇakāḥ
|
Accusative |
कुरुवर्णकम्
kuruvarṇakam
|
कुरुवर्णकौ
kuruvarṇakau
|
कुरुवर्णकान्
kuruvarṇakān
|
Instrumental |
कुरुवर्णकेन
kuruvarṇakena
|
कुरुवर्णकाभ्याम्
kuruvarṇakābhyām
|
कुरुवर्णकैः
kuruvarṇakaiḥ
|
Dative |
कुरुवर्णकाय
kuruvarṇakāya
|
कुरुवर्णकाभ्याम्
kuruvarṇakābhyām
|
कुरुवर्णकेभ्यः
kuruvarṇakebhyaḥ
|
Ablative |
कुरुवर्णकात्
kuruvarṇakāt
|
कुरुवर्णकाभ्याम्
kuruvarṇakābhyām
|
कुरुवर्णकेभ्यः
kuruvarṇakebhyaḥ
|
Genitive |
कुरुवर्णकस्य
kuruvarṇakasya
|
कुरुवर्णकयोः
kuruvarṇakayoḥ
|
कुरुवर्णकानाम्
kuruvarṇakānām
|
Locative |
कुरुवर्णके
kuruvarṇake
|
कुरुवर्णकयोः
kuruvarṇakayoḥ
|
कुरुवर्णकेषु
kuruvarṇakeṣu
|