Sanskrit tools

Sanskrit declension


Declension of कुरुवर्णक kuruvarṇaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कुरुवर्णकः kuruvarṇakaḥ
कुरुवर्णकौ kuruvarṇakau
कुरुवर्णकाः kuruvarṇakāḥ
Vocative कुरुवर्णक kuruvarṇaka
कुरुवर्णकौ kuruvarṇakau
कुरुवर्णकाः kuruvarṇakāḥ
Accusative कुरुवर्णकम् kuruvarṇakam
कुरुवर्णकौ kuruvarṇakau
कुरुवर्णकान् kuruvarṇakān
Instrumental कुरुवर्णकेन kuruvarṇakena
कुरुवर्णकाभ्याम् kuruvarṇakābhyām
कुरुवर्णकैः kuruvarṇakaiḥ
Dative कुरुवर्णकाय kuruvarṇakāya
कुरुवर्णकाभ्याम् kuruvarṇakābhyām
कुरुवर्णकेभ्यः kuruvarṇakebhyaḥ
Ablative कुरुवर्णकात् kuruvarṇakāt
कुरुवर्णकाभ्याम् kuruvarṇakābhyām
कुरुवर्णकेभ्यः kuruvarṇakebhyaḥ
Genitive कुरुवर्णकस्य kuruvarṇakasya
कुरुवर्णकयोः kuruvarṇakayoḥ
कुरुवर्णकानाम् kuruvarṇakānām
Locative कुरुवर्णके kuruvarṇake
कुरुवर्णकयोः kuruvarṇakayoḥ
कुरुवर्णकेषु kuruvarṇakeṣu