Herramientas de sánscrito

Declinación del sánscrito


Declinación de कुरुवर्णक kuruvarṇaka, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कुरुवर्णकः kuruvarṇakaḥ
कुरुवर्णकौ kuruvarṇakau
कुरुवर्णकाः kuruvarṇakāḥ
Vocativo कुरुवर्णक kuruvarṇaka
कुरुवर्णकौ kuruvarṇakau
कुरुवर्णकाः kuruvarṇakāḥ
Acusativo कुरुवर्णकम् kuruvarṇakam
कुरुवर्णकौ kuruvarṇakau
कुरुवर्णकान् kuruvarṇakān
Instrumental कुरुवर्णकेन kuruvarṇakena
कुरुवर्णकाभ्याम् kuruvarṇakābhyām
कुरुवर्णकैः kuruvarṇakaiḥ
Dativo कुरुवर्णकाय kuruvarṇakāya
कुरुवर्णकाभ्याम् kuruvarṇakābhyām
कुरुवर्णकेभ्यः kuruvarṇakebhyaḥ
Ablativo कुरुवर्णकात् kuruvarṇakāt
कुरुवर्णकाभ्याम् kuruvarṇakābhyām
कुरुवर्णकेभ्यः kuruvarṇakebhyaḥ
Genitivo कुरुवर्णकस्य kuruvarṇakasya
कुरुवर्णकयोः kuruvarṇakayoḥ
कुरुवर्णकानाम् kuruvarṇakānām
Locativo कुरुवर्णके kuruvarṇake
कुरुवर्णकयोः kuruvarṇakayoḥ
कुरुवर्णकेषु kuruvarṇakeṣu