| Singular | Dual | Plural |
Nominative |
कुरुविस्तः
kuruvistaḥ
|
कुरुविस्तौ
kuruvistau
|
कुरुविस्ताः
kuruvistāḥ
|
Vocative |
कुरुविस्त
kuruvista
|
कुरुविस्तौ
kuruvistau
|
कुरुविस्ताः
kuruvistāḥ
|
Accusative |
कुरुविस्तम्
kuruvistam
|
कुरुविस्तौ
kuruvistau
|
कुरुविस्तान्
kuruvistān
|
Instrumental |
कुरुविस्तेन
kuruvistena
|
कुरुविस्ताभ्याम्
kuruvistābhyām
|
कुरुविस्तैः
kuruvistaiḥ
|
Dative |
कुरुविस्ताय
kuruvistāya
|
कुरुविस्ताभ्याम्
kuruvistābhyām
|
कुरुविस्तेभ्यः
kuruvistebhyaḥ
|
Ablative |
कुरुविस्तात्
kuruvistāt
|
कुरुविस्ताभ्याम्
kuruvistābhyām
|
कुरुविस्तेभ्यः
kuruvistebhyaḥ
|
Genitive |
कुरुविस्तस्य
kuruvistasya
|
कुरुविस्तयोः
kuruvistayoḥ
|
कुरुविस्तानाम्
kuruvistānām
|
Locative |
कुरुविस्ते
kuruviste
|
कुरुविस्तयोः
kuruvistayoḥ
|
कुरुविस्तेषु
kuruvisteṣu
|