Herramientas de sánscrito

Declinación del sánscrito


Declinación de कुरुविस्त kuruvista, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कुरुविस्तः kuruvistaḥ
कुरुविस्तौ kuruvistau
कुरुविस्ताः kuruvistāḥ
Vocativo कुरुविस्त kuruvista
कुरुविस्तौ kuruvistau
कुरुविस्ताः kuruvistāḥ
Acusativo कुरुविस्तम् kuruvistam
कुरुविस्तौ kuruvistau
कुरुविस्तान् kuruvistān
Instrumental कुरुविस्तेन kuruvistena
कुरुविस्ताभ्याम् kuruvistābhyām
कुरुविस्तैः kuruvistaiḥ
Dativo कुरुविस्ताय kuruvistāya
कुरुविस्ताभ्याम् kuruvistābhyām
कुरुविस्तेभ्यः kuruvistebhyaḥ
Ablativo कुरुविस्तात् kuruvistāt
कुरुविस्ताभ्याम् kuruvistābhyām
कुरुविस्तेभ्यः kuruvistebhyaḥ
Genitivo कुरुविस्तस्य kuruvistasya
कुरुविस्तयोः kuruvistayoḥ
कुरुविस्तानाम् kuruvistānām
Locativo कुरुविस्ते kuruviste
कुरुविस्तयोः kuruvistayoḥ
कुरुविस्तेषु kuruvisteṣu