| Singular | Dual | Plural |
Nominative |
कुरुवृद्धः
kuruvṛddhaḥ
|
कुरुवृद्धौ
kuruvṛddhau
|
कुरुवृद्धाः
kuruvṛddhāḥ
|
Vocative |
कुरुवृद्ध
kuruvṛddha
|
कुरुवृद्धौ
kuruvṛddhau
|
कुरुवृद्धाः
kuruvṛddhāḥ
|
Accusative |
कुरुवृद्धम्
kuruvṛddham
|
कुरुवृद्धौ
kuruvṛddhau
|
कुरुवृद्धान्
kuruvṛddhān
|
Instrumental |
कुरुवृद्धेन
kuruvṛddhena
|
कुरुवृद्धाभ्याम्
kuruvṛddhābhyām
|
कुरुवृद्धैः
kuruvṛddhaiḥ
|
Dative |
कुरुवृद्धाय
kuruvṛddhāya
|
कुरुवृद्धाभ्याम्
kuruvṛddhābhyām
|
कुरुवृद्धेभ्यः
kuruvṛddhebhyaḥ
|
Ablative |
कुरुवृद्धात्
kuruvṛddhāt
|
कुरुवृद्धाभ्याम्
kuruvṛddhābhyām
|
कुरुवृद्धेभ्यः
kuruvṛddhebhyaḥ
|
Genitive |
कुरुवृद्धस्य
kuruvṛddhasya
|
कुरुवृद्धयोः
kuruvṛddhayoḥ
|
कुरुवृद्धानाम्
kuruvṛddhānām
|
Locative |
कुरुवृद्धे
kuruvṛddhe
|
कुरुवृद्धयोः
kuruvṛddhayoḥ
|
कुरुवृद्धेषु
kuruvṛddheṣu
|