Sanskrit tools

Sanskrit declension


Declension of कुरुवृद्ध kuruvṛddha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कुरुवृद्धः kuruvṛddhaḥ
कुरुवृद्धौ kuruvṛddhau
कुरुवृद्धाः kuruvṛddhāḥ
Vocative कुरुवृद्ध kuruvṛddha
कुरुवृद्धौ kuruvṛddhau
कुरुवृद्धाः kuruvṛddhāḥ
Accusative कुरुवृद्धम् kuruvṛddham
कुरुवृद्धौ kuruvṛddhau
कुरुवृद्धान् kuruvṛddhān
Instrumental कुरुवृद्धेन kuruvṛddhena
कुरुवृद्धाभ्याम् kuruvṛddhābhyām
कुरुवृद्धैः kuruvṛddhaiḥ
Dative कुरुवृद्धाय kuruvṛddhāya
कुरुवृद्धाभ्याम् kuruvṛddhābhyām
कुरुवृद्धेभ्यः kuruvṛddhebhyaḥ
Ablative कुरुवृद्धात् kuruvṛddhāt
कुरुवृद्धाभ्याम् kuruvṛddhābhyām
कुरुवृद्धेभ्यः kuruvṛddhebhyaḥ
Genitive कुरुवृद्धस्य kuruvṛddhasya
कुरुवृद्धयोः kuruvṛddhayoḥ
कुरुवृद्धानाम् kuruvṛddhānām
Locative कुरुवृद्धे kuruvṛddhe
कुरुवृद्धयोः kuruvṛddhayoḥ
कुरुवृद्धेषु kuruvṛddheṣu