| Singular | Dual | Plural |
Nominativo |
कुरुवृद्धः
kuruvṛddhaḥ
|
कुरुवृद्धौ
kuruvṛddhau
|
कुरुवृद्धाः
kuruvṛddhāḥ
|
Vocativo |
कुरुवृद्ध
kuruvṛddha
|
कुरुवृद्धौ
kuruvṛddhau
|
कुरुवृद्धाः
kuruvṛddhāḥ
|
Acusativo |
कुरुवृद्धम्
kuruvṛddham
|
कुरुवृद्धौ
kuruvṛddhau
|
कुरुवृद्धान्
kuruvṛddhān
|
Instrumental |
कुरुवृद्धेन
kuruvṛddhena
|
कुरुवृद्धाभ्याम्
kuruvṛddhābhyām
|
कुरुवृद्धैः
kuruvṛddhaiḥ
|
Dativo |
कुरुवृद्धाय
kuruvṛddhāya
|
कुरुवृद्धाभ्याम्
kuruvṛddhābhyām
|
कुरुवृद्धेभ्यः
kuruvṛddhebhyaḥ
|
Ablativo |
कुरुवृद्धात्
kuruvṛddhāt
|
कुरुवृद्धाभ्याम्
kuruvṛddhābhyām
|
कुरुवृद्धेभ्यः
kuruvṛddhebhyaḥ
|
Genitivo |
कुरुवृद्धस्य
kuruvṛddhasya
|
कुरुवृद्धयोः
kuruvṛddhayoḥ
|
कुरुवृद्धानाम्
kuruvṛddhānām
|
Locativo |
कुरुवृद्धे
kuruvṛddhe
|
कुरुवृद्धयोः
kuruvṛddhayoḥ
|
कुरुवृद्धेषु
kuruvṛddheṣu
|