Sanskrit tools

Sanskrit declension


Declension of कुरुसत्तम kurusattama, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कुरुसत्तमः kurusattamaḥ
कुरुसत्तमौ kurusattamau
कुरुसत्तमाः kurusattamāḥ
Vocative कुरुसत्तम kurusattama
कुरुसत्तमौ kurusattamau
कुरुसत्तमाः kurusattamāḥ
Accusative कुरुसत्तमम् kurusattamam
कुरुसत्तमौ kurusattamau
कुरुसत्तमान् kurusattamān
Instrumental कुरुसत्तमेन kurusattamena
कुरुसत्तमाभ्याम् kurusattamābhyām
कुरुसत्तमैः kurusattamaiḥ
Dative कुरुसत्तमाय kurusattamāya
कुरुसत्तमाभ्याम् kurusattamābhyām
कुरुसत्तमेभ्यः kurusattamebhyaḥ
Ablative कुरुसत्तमात् kurusattamāt
कुरुसत्तमाभ्याम् kurusattamābhyām
कुरुसत्तमेभ्यः kurusattamebhyaḥ
Genitive कुरुसत्तमस्य kurusattamasya
कुरुसत्तमयोः kurusattamayoḥ
कुरुसत्तमानाम् kurusattamānām
Locative कुरुसत्तमे kurusattame
कुरुसत्तमयोः kurusattamayoḥ
कुरुसत्तमेषु kurusattameṣu