| Singular | Dual | Plural |
Nominativo |
कुरुसत्तमः
kurusattamaḥ
|
कुरुसत्तमौ
kurusattamau
|
कुरुसत्तमाः
kurusattamāḥ
|
Vocativo |
कुरुसत्तम
kurusattama
|
कुरुसत्तमौ
kurusattamau
|
कुरुसत्तमाः
kurusattamāḥ
|
Acusativo |
कुरुसत्तमम्
kurusattamam
|
कुरुसत्तमौ
kurusattamau
|
कुरुसत्तमान्
kurusattamān
|
Instrumental |
कुरुसत्तमेन
kurusattamena
|
कुरुसत्तमाभ्याम्
kurusattamābhyām
|
कुरुसत्तमैः
kurusattamaiḥ
|
Dativo |
कुरुसत्तमाय
kurusattamāya
|
कुरुसत्तमाभ्याम्
kurusattamābhyām
|
कुरुसत्तमेभ्यः
kurusattamebhyaḥ
|
Ablativo |
कुरुसत्तमात्
kurusattamāt
|
कुरुसत्तमाभ्याम्
kurusattamābhyām
|
कुरुसत्तमेभ्यः
kurusattamebhyaḥ
|
Genitivo |
कुरुसत्तमस्य
kurusattamasya
|
कुरुसत्तमयोः
kurusattamayoḥ
|
कुरुसत्तमानाम्
kurusattamānām
|
Locativo |
कुरुसत्तमे
kurusattame
|
कुरुसत्तमयोः
kurusattamayoḥ
|
कुरुसत्तमेषु
kurusattameṣu
|