Singular | Dual | Plural | |
Nominative |
कुरुटी
kuruṭī |
कुरुटिनौ
kuruṭinau |
कुरुटिनः
kuruṭinaḥ |
Vocative |
कुरुटिन्
kuruṭin |
कुरुटिनौ
kuruṭinau |
कुरुटिनः
kuruṭinaḥ |
Accusative |
कुरुटिनम्
kuruṭinam |
कुरुटिनौ
kuruṭinau |
कुरुटिनः
kuruṭinaḥ |
Instrumental |
कुरुटिना
kuruṭinā |
कुरुटिभ्याम्
kuruṭibhyām |
कुरुटिभिः
kuruṭibhiḥ |
Dative |
कुरुटिने
kuruṭine |
कुरुटिभ्याम्
kuruṭibhyām |
कुरुटिभ्यः
kuruṭibhyaḥ |
Ablative |
कुरुटिनः
kuruṭinaḥ |
कुरुटिभ्याम्
kuruṭibhyām |
कुरुटिभ्यः
kuruṭibhyaḥ |
Genitive |
कुरुटिनः
kuruṭinaḥ |
कुरुटिनोः
kuruṭinoḥ |
कुरुटिनाम्
kuruṭinām |
Locative |
कुरुटिनि
kuruṭini |
कुरुटिनोः
kuruṭinoḥ |
कुरुटिषु
kuruṭiṣu |