Singular | Dual | Plural | |
Nominativo |
कुरुटी
kuruṭī |
कुरुटिनौ
kuruṭinau |
कुरुटिनः
kuruṭinaḥ |
Vocativo |
कुरुटिन्
kuruṭin |
कुरुटिनौ
kuruṭinau |
कुरुटिनः
kuruṭinaḥ |
Acusativo |
कुरुटिनम्
kuruṭinam |
कुरुटिनौ
kuruṭinau |
कुरुटिनः
kuruṭinaḥ |
Instrumental |
कुरुटिना
kuruṭinā |
कुरुटिभ्याम्
kuruṭibhyām |
कुरुटिभिः
kuruṭibhiḥ |
Dativo |
कुरुटिने
kuruṭine |
कुरुटिभ्याम्
kuruṭibhyām |
कुरुटिभ्यः
kuruṭibhyaḥ |
Ablativo |
कुरुटिनः
kuruṭinaḥ |
कुरुटिभ्याम्
kuruṭibhyām |
कुरुटिभ्यः
kuruṭibhyaḥ |
Genitivo |
कुरुटिनः
kuruṭinaḥ |
कुरुटिनोः
kuruṭinoḥ |
कुरुटिनाम्
kuruṭinām |
Locativo |
कुरुटिनि
kuruṭini |
कुरुटिनोः
kuruṭinoḥ |
कुरुटिषु
kuruṭiṣu |