Sanskrit tools

Sanskrit declension


Declension of कुरुण्टी kuruṇṭī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative कुरुण्टी kuruṇṭī
कुरुण्ट्यौ kuruṇṭyau
कुरुण्ट्यः kuruṇṭyaḥ
Vocative कुरुण्टि kuruṇṭi
कुरुण्ट्यौ kuruṇṭyau
कुरुण्ट्यः kuruṇṭyaḥ
Accusative कुरुण्टीम् kuruṇṭīm
कुरुण्ट्यौ kuruṇṭyau
कुरुण्टीः kuruṇṭīḥ
Instrumental कुरुण्ट्या kuruṇṭyā
कुरुण्टीभ्याम् kuruṇṭībhyām
कुरुण्टीभिः kuruṇṭībhiḥ
Dative कुरुण्ट्यै kuruṇṭyai
कुरुण्टीभ्याम् kuruṇṭībhyām
कुरुण्टीभ्यः kuruṇṭībhyaḥ
Ablative कुरुण्ट्याः kuruṇṭyāḥ
कुरुण्टीभ्याम् kuruṇṭībhyām
कुरुण्टीभ्यः kuruṇṭībhyaḥ
Genitive कुरुण्ट्याः kuruṇṭyāḥ
कुरुण्ट्योः kuruṇṭyoḥ
कुरुण्टीनाम् kuruṇṭīnām
Locative कुरुण्ट्याम् kuruṇṭyām
कुरुण्ट्योः kuruṇṭyoḥ
कुरुण्टीषु kuruṇṭīṣu