Sanskrit tools

Sanskrit declension


Declension of कुरुण्ठ kuruṇṭha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कुरुण्ठः kuruṇṭhaḥ
कुरुण्ठौ kuruṇṭhau
कुरुण्ठाः kuruṇṭhāḥ
Vocative कुरुण्ठ kuruṇṭha
कुरुण्ठौ kuruṇṭhau
कुरुण्ठाः kuruṇṭhāḥ
Accusative कुरुण्ठम् kuruṇṭham
कुरुण्ठौ kuruṇṭhau
कुरुण्ठान् kuruṇṭhān
Instrumental कुरुण्ठेन kuruṇṭhena
कुरुण्ठाभ्याम् kuruṇṭhābhyām
कुरुण्ठैः kuruṇṭhaiḥ
Dative कुरुण्ठाय kuruṇṭhāya
कुरुण्ठाभ्याम् kuruṇṭhābhyām
कुरुण्ठेभ्यः kuruṇṭhebhyaḥ
Ablative कुरुण्ठात् kuruṇṭhāt
कुरुण्ठाभ्याम् kuruṇṭhābhyām
कुरुण्ठेभ्यः kuruṇṭhebhyaḥ
Genitive कुरुण्ठस्य kuruṇṭhasya
कुरुण्ठयोः kuruṇṭhayoḥ
कुरुण्ठानाम् kuruṇṭhānām
Locative कुरुण्ठे kuruṇṭhe
कुरुण्ठयोः kuruṇṭhayoḥ
कुरुण्ठेषु kuruṇṭheṣu