| Singular | Dual | Plural |
Nominativo |
कुरुण्ठः
kuruṇṭhaḥ
|
कुरुण्ठौ
kuruṇṭhau
|
कुरुण्ठाः
kuruṇṭhāḥ
|
Vocativo |
कुरुण्ठ
kuruṇṭha
|
कुरुण्ठौ
kuruṇṭhau
|
कुरुण्ठाः
kuruṇṭhāḥ
|
Acusativo |
कुरुण्ठम्
kuruṇṭham
|
कुरुण्ठौ
kuruṇṭhau
|
कुरुण्ठान्
kuruṇṭhān
|
Instrumental |
कुरुण्ठेन
kuruṇṭhena
|
कुरुण्ठाभ्याम्
kuruṇṭhābhyām
|
कुरुण्ठैः
kuruṇṭhaiḥ
|
Dativo |
कुरुण्ठाय
kuruṇṭhāya
|
कुरुण्ठाभ्याम्
kuruṇṭhābhyām
|
कुरुण्ठेभ्यः
kuruṇṭhebhyaḥ
|
Ablativo |
कुरुण्ठात्
kuruṇṭhāt
|
कुरुण्ठाभ्याम्
kuruṇṭhābhyām
|
कुरुण्ठेभ्यः
kuruṇṭhebhyaḥ
|
Genitivo |
कुरुण्ठस्य
kuruṇṭhasya
|
कुरुण्ठयोः
kuruṇṭhayoḥ
|
कुरुण्ठानाम्
kuruṇṭhānām
|
Locativo |
कुरुण्ठे
kuruṇṭhe
|
कुरुण्ठयोः
kuruṇṭhayoḥ
|
कुरुण्ठेषु
kuruṇṭheṣu
|