Singular | Dual | Plural | |
Nominative |
कुरूटि
kurūṭi |
कुरूटिनी
kurūṭinī |
कुरूटीनि
kurūṭīni |
Vocative |
कुरूटि
kurūṭi कुरूटिन् kurūṭin |
कुरूटिनी
kurūṭinī |
कुरूटीनि
kurūṭīni |
Accusative |
कुरूटि
kurūṭi |
कुरूटिनी
kurūṭinī |
कुरूटीनि
kurūṭīni |
Instrumental |
कुरूटिना
kurūṭinā |
कुरूटिभ्याम्
kurūṭibhyām |
कुरूटिभिः
kurūṭibhiḥ |
Dative |
कुरूटिने
kurūṭine |
कुरूटिभ्याम्
kurūṭibhyām |
कुरूटिभ्यः
kurūṭibhyaḥ |
Ablative |
कुरूटिनः
kurūṭinaḥ |
कुरूटिभ्याम्
kurūṭibhyām |
कुरूटिभ्यः
kurūṭibhyaḥ |
Genitive |
कुरूटिनः
kurūṭinaḥ |
कुरूटिनोः
kurūṭinoḥ |
कुरूटिनाम्
kurūṭinām |
Locative |
कुरूटिनि
kurūṭini |
कुरूटिनोः
kurūṭinoḥ |
कुरूटिषु
kurūṭiṣu |