Singular | Dual | Plural | |
Nominativo |
कुरूटि
kurūṭi |
कुरूटिनी
kurūṭinī |
कुरूटीनि
kurūṭīni |
Vocativo |
कुरूटि
kurūṭi कुरूटिन् kurūṭin |
कुरूटिनी
kurūṭinī |
कुरूटीनि
kurūṭīni |
Acusativo |
कुरूटि
kurūṭi |
कुरूटिनी
kurūṭinī |
कुरूटीनि
kurūṭīni |
Instrumental |
कुरूटिना
kurūṭinā |
कुरूटिभ्याम्
kurūṭibhyām |
कुरूटिभिः
kurūṭibhiḥ |
Dativo |
कुरूटिने
kurūṭine |
कुरूटिभ्याम्
kurūṭibhyām |
कुरूटिभ्यः
kurūṭibhyaḥ |
Ablativo |
कुरूटिनः
kurūṭinaḥ |
कुरूटिभ्याम्
kurūṭibhyām |
कुरूटिभ्यः
kurūṭibhyaḥ |
Genitivo |
कुरूटिनः
kurūṭinaḥ |
कुरूटिनोः
kurūṭinoḥ |
कुरूटिनाम्
kurūṭinām |
Locativo |
कुरूटिनि
kurūṭini |
कुरूटिनोः
kurūṭinoḥ |
कुरूटिषु
kurūṭiṣu |