Singular | Dual | Plural | |
Nominative |
कुरूरुः
kurūruḥ |
कुरूरू
kurūrū |
कुरूरवः
kurūravaḥ |
Vocative |
कुरूरो
kurūro |
कुरूरू
kurūrū |
कुरूरवः
kurūravaḥ |
Accusative |
कुरूरुम्
kurūrum |
कुरूरू
kurūrū |
कुरूरून्
kurūrūn |
Instrumental |
कुरूरुणा
kurūruṇā |
कुरूरुभ्याम्
kurūrubhyām |
कुरूरुभिः
kurūrubhiḥ |
Dative |
कुरूरवे
kurūrave |
कुरूरुभ्याम्
kurūrubhyām |
कुरूरुभ्यः
kurūrubhyaḥ |
Ablative |
कुरूरोः
kurūroḥ |
कुरूरुभ्याम्
kurūrubhyām |
कुरूरुभ्यः
kurūrubhyaḥ |
Genitive |
कुरूरोः
kurūroḥ |
कुरूर्वोः
kurūrvoḥ |
कुरूरूणाम्
kurūrūṇām |
Locative |
कुरूरौ
kurūrau |
कुरूर्वोः
kurūrvoḥ |
कुरूरुषु
kurūruṣu |