Sanskrit tools

Sanskrit declension


Declension of कुरूरु kurūru, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कुरूरुः kurūruḥ
कुरूरू kurūrū
कुरूरवः kurūravaḥ
Vocative कुरूरो kurūro
कुरूरू kurūrū
कुरूरवः kurūravaḥ
Accusative कुरूरुम् kurūrum
कुरूरू kurūrū
कुरूरून् kurūrūn
Instrumental कुरूरुणा kurūruṇā
कुरूरुभ्याम् kurūrubhyām
कुरूरुभिः kurūrubhiḥ
Dative कुरूरवे kurūrave
कुरूरुभ्याम् kurūrubhyām
कुरूरुभ्यः kurūrubhyaḥ
Ablative कुरूरोः kurūroḥ
कुरूरुभ्याम् kurūrubhyām
कुरूरुभ्यः kurūrubhyaḥ
Genitive कुरूरोः kurūroḥ
कुरूर्वोः kurūrvoḥ
कुरूरूणाम् kurūrūṇām
Locative कुरूरौ kurūrau
कुरूर्वोः kurūrvoḥ
कुरूरुषु kurūruṣu